Declension table of ?cuṣkūṣī

Deva

FeminineSingularDualPlural
Nominativecuṣkūṣī cuṣkūṣyau cuṣkūṣyaḥ
Vocativecuṣkūṣi cuṣkūṣyau cuṣkūṣyaḥ
Accusativecuṣkūṣīm cuṣkūṣyau cuṣkūṣīḥ
Instrumentalcuṣkūṣyā cuṣkūṣībhyām cuṣkūṣībhiḥ
Dativecuṣkūṣyai cuṣkūṣībhyām cuṣkūṣībhyaḥ
Ablativecuṣkūṣyāḥ cuṣkūṣībhyām cuṣkūṣībhyaḥ
Genitivecuṣkūṣyāḥ cuṣkūṣyoḥ cuṣkūṣīṇām
Locativecuṣkūṣyām cuṣkūṣyoḥ cuṣkūṣīṣu

Compound cuṣkūṣi - cuṣkūṣī -

Adverb -cuṣkūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria