सुबन्तावली ?चुष्कुन्द्वस्

Roma

पुमान्एकद्विबहु
प्रथमाचुष्कुन्द्वान् चुष्कुन्द्वांसौ चुष्कुन्द्वांसः
सम्बोधनम्चुष्कुन्द्वन् चुष्कुन्द्वांसौ चुष्कुन्द्वांसः
द्वितीयाचुष्कुन्द्वांसम् चुष्कुन्द्वांसौ चुष्कुन्दुषः
तृतीयाचुष्कुन्दुषा चुष्कुन्द्वद्भ्याम् चुष्कुन्द्वद्भिः
चतुर्थीचुष्कुन्दुषे चुष्कुन्द्वद्भ्याम् चुष्कुन्द्वद्भ्यः
पञ्चमीचुष्कुन्दुषः चुष्कुन्द्वद्भ्याम् चुष्कुन्द्वद्भ्यः
षष्ठीचुष्कुन्दुषः चुष्कुन्दुषोः चुष्कुन्दुषाम्
सप्तमीचुष्कुन्दुषि चुष्कुन्दुषोः चुष्कुन्द्वत्सु

समास चुष्कुन्द्वत्

अव्यय ॰चुष्कुन्द्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria