सुबन्तावली ?चुष्कुन्दुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचुष्कुन्दुषी चुष्कुन्दुष्यौ चुष्कुन्दुष्यः
सम्बोधनम्चुष्कुन्दुषि चुष्कुन्दुष्यौ चुष्कुन्दुष्यः
द्वितीयाचुष्कुन्दुषीम् चुष्कुन्दुष्यौ चुष्कुन्दुषीः
तृतीयाचुष्कुन्दुष्या चुष्कुन्दुषीभ्याम् चुष्कुन्दुषीभिः
चतुर्थीचुष्कुन्दुष्यै चुष्कुन्दुषीभ्याम् चुष्कुन्दुषीभ्यः
पञ्चमीचुष्कुन्दुष्याः चुष्कुन्दुषीभ्याम् चुष्कुन्दुषीभ्यः
षष्ठीचुष्कुन्दुष्याः चुष्कुन्दुष्योः चुष्कुन्दुषीणाम्
सप्तमीचुष्कुन्दुष्याम् चुष्कुन्दुष्योः चुष्कुन्दुषीषु

समास चुष्कुन्दुषि चुष्कुन्दुषी

अव्यय ॰चुष्कुन्दुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria