Declension table of ?cuṣkundānā

Deva

FeminineSingularDualPlural
Nominativecuṣkundānā cuṣkundāne cuṣkundānāḥ
Vocativecuṣkundāne cuṣkundāne cuṣkundānāḥ
Accusativecuṣkundānām cuṣkundāne cuṣkundānāḥ
Instrumentalcuṣkundānayā cuṣkundānābhyām cuṣkundānābhiḥ
Dativecuṣkundānāyai cuṣkundānābhyām cuṣkundānābhyaḥ
Ablativecuṣkundānāyāḥ cuṣkundānābhyām cuṣkundānābhyaḥ
Genitivecuṣkundānāyāḥ cuṣkundānayoḥ cuṣkundānānām
Locativecuṣkundānāyām cuṣkundānayoḥ cuṣkundānāsu

Adverb -cuṣkundānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria