Declension table of ?cuṣkundāna

Deva

NeuterSingularDualPlural
Nominativecuṣkundānam cuṣkundāne cuṣkundānāni
Vocativecuṣkundāna cuṣkundāne cuṣkundānāni
Accusativecuṣkundānam cuṣkundāne cuṣkundānāni
Instrumentalcuṣkundānena cuṣkundānābhyām cuṣkundānaiḥ
Dativecuṣkundānāya cuṣkundānābhyām cuṣkundānebhyaḥ
Ablativecuṣkundānāt cuṣkundānābhyām cuṣkundānebhyaḥ
Genitivecuṣkundānasya cuṣkundānayoḥ cuṣkundānānām
Locativecuṣkundāne cuṣkundānayoḥ cuṣkundāneṣu

Compound cuṣkundāna -

Adverb -cuṣkundānam -cuṣkundānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria