Declension table of ?cuṣkundāna

Deva

MasculineSingularDualPlural
Nominativecuṣkundānaḥ cuṣkundānau cuṣkundānāḥ
Vocativecuṣkundāna cuṣkundānau cuṣkundānāḥ
Accusativecuṣkundānam cuṣkundānau cuṣkundānān
Instrumentalcuṣkundānena cuṣkundānābhyām cuṣkundānaiḥ cuṣkundānebhiḥ
Dativecuṣkundānāya cuṣkundānābhyām cuṣkundānebhyaḥ
Ablativecuṣkundānāt cuṣkundānābhyām cuṣkundānebhyaḥ
Genitivecuṣkundānasya cuṣkundānayoḥ cuṣkundānānām
Locativecuṣkundāne cuṣkundānayoḥ cuṣkundāneṣu

Compound cuṣkundāna -

Adverb -cuṣkundānam -cuṣkundānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria