Declension table of ?cuṇṭyamāna

Deva

MasculineSingularDualPlural
Nominativecuṇṭyamānaḥ cuṇṭyamānau cuṇṭyamānāḥ
Vocativecuṇṭyamāna cuṇṭyamānau cuṇṭyamānāḥ
Accusativecuṇṭyamānam cuṇṭyamānau cuṇṭyamānān
Instrumentalcuṇṭyamānena cuṇṭyamānābhyām cuṇṭyamānaiḥ cuṇṭyamānebhiḥ
Dativecuṇṭyamānāya cuṇṭyamānābhyām cuṇṭyamānebhyaḥ
Ablativecuṇṭyamānāt cuṇṭyamānābhyām cuṇṭyamānebhyaḥ
Genitivecuṇṭyamānasya cuṇṭyamānayoḥ cuṇṭyamānānām
Locativecuṇṭyamāne cuṇṭyamānayoḥ cuṇṭyamāneṣu

Compound cuṇṭyamāna -

Adverb -cuṇṭyamānam -cuṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria