Declension table of ?cuṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativecuṇṭhyamānā cuṇṭhyamāne cuṇṭhyamānāḥ
Vocativecuṇṭhyamāne cuṇṭhyamāne cuṇṭhyamānāḥ
Accusativecuṇṭhyamānām cuṇṭhyamāne cuṇṭhyamānāḥ
Instrumentalcuṇṭhyamānayā cuṇṭhyamānābhyām cuṇṭhyamānābhiḥ
Dativecuṇṭhyamānāyai cuṇṭhyamānābhyām cuṇṭhyamānābhyaḥ
Ablativecuṇṭhyamānāyāḥ cuṇṭhyamānābhyām cuṇṭhyamānābhyaḥ
Genitivecuṇṭhyamānāyāḥ cuṇṭhyamānayoḥ cuṇṭhyamānānām
Locativecuṇṭhyamānāyām cuṇṭhyamānayoḥ cuṇṭhyamānāsu

Adverb -cuṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria