Declension table of ?cuṇṭhyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhyamānā | cuṇṭhyamāne | cuṇṭhyamānāḥ |
Vocative | cuṇṭhyamāne | cuṇṭhyamāne | cuṇṭhyamānāḥ |
Accusative | cuṇṭhyamānām | cuṇṭhyamāne | cuṇṭhyamānāḥ |
Instrumental | cuṇṭhyamānayā | cuṇṭhyamānābhyām | cuṇṭhyamānābhiḥ |
Dative | cuṇṭhyamānāyai | cuṇṭhyamānābhyām | cuṇṭhyamānābhyaḥ |
Ablative | cuṇṭhyamānāyāḥ | cuṇṭhyamānābhyām | cuṇṭhyamānābhyaḥ |
Genitive | cuṇṭhyamānāyāḥ | cuṇṭhyamānayoḥ | cuṇṭhyamānānām |
Locative | cuṇṭhyamānāyām | cuṇṭhyamānayoḥ | cuṇṭhyamānāsu |