Declension table of ?cuṇṭhyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhyamānam | cuṇṭhyamāne | cuṇṭhyamānāni |
Vocative | cuṇṭhyamāna | cuṇṭhyamāne | cuṇṭhyamānāni |
Accusative | cuṇṭhyamānam | cuṇṭhyamāne | cuṇṭhyamānāni |
Instrumental | cuṇṭhyamānena | cuṇṭhyamānābhyām | cuṇṭhyamānaiḥ |
Dative | cuṇṭhyamānāya | cuṇṭhyamānābhyām | cuṇṭhyamānebhyaḥ |
Ablative | cuṇṭhyamānāt | cuṇṭhyamānābhyām | cuṇṭhyamānebhyaḥ |
Genitive | cuṇṭhyamānasya | cuṇṭhyamānayoḥ | cuṇṭhyamānānām |
Locative | cuṇṭhyamāne | cuṇṭhyamānayoḥ | cuṇṭhyamāneṣu |