Declension table of ?cuṇṭhyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhyamānaḥ | cuṇṭhyamānau | cuṇṭhyamānāḥ |
Vocative | cuṇṭhyamāna | cuṇṭhyamānau | cuṇṭhyamānāḥ |
Accusative | cuṇṭhyamānam | cuṇṭhyamānau | cuṇṭhyamānān |
Instrumental | cuṇṭhyamānena | cuṇṭhyamānābhyām | cuṇṭhyamānaiḥ cuṇṭhyamānebhiḥ |
Dative | cuṇṭhyamānāya | cuṇṭhyamānābhyām | cuṇṭhyamānebhyaḥ |
Ablative | cuṇṭhyamānāt | cuṇṭhyamānābhyām | cuṇṭhyamānebhyaḥ |
Genitive | cuṇṭhyamānasya | cuṇṭhyamānayoḥ | cuṇṭhyamānānām |
Locative | cuṇṭhyamāne | cuṇṭhyamānayoḥ | cuṇṭhyamāneṣu |