Declension table of ?cuṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativecuṇṭhyamānaḥ cuṇṭhyamānau cuṇṭhyamānāḥ
Vocativecuṇṭhyamāna cuṇṭhyamānau cuṇṭhyamānāḥ
Accusativecuṇṭhyamānam cuṇṭhyamānau cuṇṭhyamānān
Instrumentalcuṇṭhyamānena cuṇṭhyamānābhyām cuṇṭhyamānaiḥ cuṇṭhyamānebhiḥ
Dativecuṇṭhyamānāya cuṇṭhyamānābhyām cuṇṭhyamānebhyaḥ
Ablativecuṇṭhyamānāt cuṇṭhyamānābhyām cuṇṭhyamānebhyaḥ
Genitivecuṇṭhyamānasya cuṇṭhyamānayoḥ cuṇṭhyamānānām
Locativecuṇṭhyamāne cuṇṭhyamānayoḥ cuṇṭhyamāneṣu

Compound cuṇṭhyamāna -

Adverb -cuṇṭhyamānam -cuṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria