Declension table of ?cuṇṭhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhyā | cuṇṭhye | cuṇṭhyāḥ |
Vocative | cuṇṭhye | cuṇṭhye | cuṇṭhyāḥ |
Accusative | cuṇṭhyām | cuṇṭhye | cuṇṭhyāḥ |
Instrumental | cuṇṭhyayā | cuṇṭhyābhyām | cuṇṭhyābhiḥ |
Dative | cuṇṭhyāyai | cuṇṭhyābhyām | cuṇṭhyābhyaḥ |
Ablative | cuṇṭhyāyāḥ | cuṇṭhyābhyām | cuṇṭhyābhyaḥ |
Genitive | cuṇṭhyāyāḥ | cuṇṭhyayoḥ | cuṇṭhyānām |
Locative | cuṇṭhyāyām | cuṇṭhyayoḥ | cuṇṭhyāsu |