Declension table of ?cuṇṭhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhyam | cuṇṭhye | cuṇṭhyāni |
Vocative | cuṇṭhya | cuṇṭhye | cuṇṭhyāni |
Accusative | cuṇṭhyam | cuṇṭhye | cuṇṭhyāni |
Instrumental | cuṇṭhyena | cuṇṭhyābhyām | cuṇṭhyaiḥ |
Dative | cuṇṭhyāya | cuṇṭhyābhyām | cuṇṭhyebhyaḥ |
Ablative | cuṇṭhyāt | cuṇṭhyābhyām | cuṇṭhyebhyaḥ |
Genitive | cuṇṭhyasya | cuṇṭhyayoḥ | cuṇṭhyānām |
Locative | cuṇṭhye | cuṇṭhyayoḥ | cuṇṭhyeṣu |