Declension table of ?cuṇṭhya

Deva

NeuterSingularDualPlural
Nominativecuṇṭhyam cuṇṭhye cuṇṭhyāni
Vocativecuṇṭhya cuṇṭhye cuṇṭhyāni
Accusativecuṇṭhyam cuṇṭhye cuṇṭhyāni
Instrumentalcuṇṭhyena cuṇṭhyābhyām cuṇṭhyaiḥ
Dativecuṇṭhyāya cuṇṭhyābhyām cuṇṭhyebhyaḥ
Ablativecuṇṭhyāt cuṇṭhyābhyām cuṇṭhyebhyaḥ
Genitivecuṇṭhyasya cuṇṭhyayoḥ cuṇṭhyānām
Locativecuṇṭhye cuṇṭhyayoḥ cuṇṭhyeṣu

Compound cuṇṭhya -

Adverb -cuṇṭhyam -cuṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria