Declension table of ?cuṇṭhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhyaḥ | cuṇṭhyau | cuṇṭhyāḥ |
Vocative | cuṇṭhya | cuṇṭhyau | cuṇṭhyāḥ |
Accusative | cuṇṭhyam | cuṇṭhyau | cuṇṭhyān |
Instrumental | cuṇṭhyena | cuṇṭhyābhyām | cuṇṭhyaiḥ cuṇṭhyebhiḥ |
Dative | cuṇṭhyāya | cuṇṭhyābhyām | cuṇṭhyebhyaḥ |
Ablative | cuṇṭhyāt | cuṇṭhyābhyām | cuṇṭhyebhyaḥ |
Genitive | cuṇṭhyasya | cuṇṭhyayoḥ | cuṇṭhyānām |
Locative | cuṇṭhye | cuṇṭhyayoḥ | cuṇṭhyeṣu |