Declension table of ?cuṇṭhitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhitavatī | cuṇṭhitavatyau | cuṇṭhitavatyaḥ |
Vocative | cuṇṭhitavati | cuṇṭhitavatyau | cuṇṭhitavatyaḥ |
Accusative | cuṇṭhitavatīm | cuṇṭhitavatyau | cuṇṭhitavatīḥ |
Instrumental | cuṇṭhitavatyā | cuṇṭhitavatībhyām | cuṇṭhitavatībhiḥ |
Dative | cuṇṭhitavatyai | cuṇṭhitavatībhyām | cuṇṭhitavatībhyaḥ |
Ablative | cuṇṭhitavatyāḥ | cuṇṭhitavatībhyām | cuṇṭhitavatībhyaḥ |
Genitive | cuṇṭhitavatyāḥ | cuṇṭhitavatyoḥ | cuṇṭhitavatīnām |
Locative | cuṇṭhitavatyām | cuṇṭhitavatyoḥ | cuṇṭhitavatīṣu |