Declension table of ?cuṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativecuṇṭhitavān cuṇṭhitavantau cuṇṭhitavantaḥ
Vocativecuṇṭhitavan cuṇṭhitavantau cuṇṭhitavantaḥ
Accusativecuṇṭhitavantam cuṇṭhitavantau cuṇṭhitavataḥ
Instrumentalcuṇṭhitavatā cuṇṭhitavadbhyām cuṇṭhitavadbhiḥ
Dativecuṇṭhitavate cuṇṭhitavadbhyām cuṇṭhitavadbhyaḥ
Ablativecuṇṭhitavataḥ cuṇṭhitavadbhyām cuṇṭhitavadbhyaḥ
Genitivecuṇṭhitavataḥ cuṇṭhitavatoḥ cuṇṭhitavatām
Locativecuṇṭhitavati cuṇṭhitavatoḥ cuṇṭhitavatsu

Compound cuṇṭhitavat -

Adverb -cuṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria