Declension table of ?cuṇṭhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhitā | cuṇṭhite | cuṇṭhitāḥ |
Vocative | cuṇṭhite | cuṇṭhite | cuṇṭhitāḥ |
Accusative | cuṇṭhitām | cuṇṭhite | cuṇṭhitāḥ |
Instrumental | cuṇṭhitayā | cuṇṭhitābhyām | cuṇṭhitābhiḥ |
Dative | cuṇṭhitāyai | cuṇṭhitābhyām | cuṇṭhitābhyaḥ |
Ablative | cuṇṭhitāyāḥ | cuṇṭhitābhyām | cuṇṭhitābhyaḥ |
Genitive | cuṇṭhitāyāḥ | cuṇṭhitayoḥ | cuṇṭhitānām |
Locative | cuṇṭhitāyām | cuṇṭhitayoḥ | cuṇṭhitāsu |