Declension table of ?cuṇṭhitā

Deva

FeminineSingularDualPlural
Nominativecuṇṭhitā cuṇṭhite cuṇṭhitāḥ
Vocativecuṇṭhite cuṇṭhite cuṇṭhitāḥ
Accusativecuṇṭhitām cuṇṭhite cuṇṭhitāḥ
Instrumentalcuṇṭhitayā cuṇṭhitābhyām cuṇṭhitābhiḥ
Dativecuṇṭhitāyai cuṇṭhitābhyām cuṇṭhitābhyaḥ
Ablativecuṇṭhitāyāḥ cuṇṭhitābhyām cuṇṭhitābhyaḥ
Genitivecuṇṭhitāyāḥ cuṇṭhitayoḥ cuṇṭhitānām
Locativecuṇṭhitāyām cuṇṭhitayoḥ cuṇṭhitāsu

Adverb -cuṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria