Declension table of ?cuṇṭhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhitam | cuṇṭhite | cuṇṭhitāni |
Vocative | cuṇṭhita | cuṇṭhite | cuṇṭhitāni |
Accusative | cuṇṭhitam | cuṇṭhite | cuṇṭhitāni |
Instrumental | cuṇṭhitena | cuṇṭhitābhyām | cuṇṭhitaiḥ |
Dative | cuṇṭhitāya | cuṇṭhitābhyām | cuṇṭhitebhyaḥ |
Ablative | cuṇṭhitāt | cuṇṭhitābhyām | cuṇṭhitebhyaḥ |
Genitive | cuṇṭhitasya | cuṇṭhitayoḥ | cuṇṭhitānām |
Locative | cuṇṭhite | cuṇṭhitayoḥ | cuṇṭhiteṣu |