Declension table of ?cuṇṭhita

Deva

NeuterSingularDualPlural
Nominativecuṇṭhitam cuṇṭhite cuṇṭhitāni
Vocativecuṇṭhita cuṇṭhite cuṇṭhitāni
Accusativecuṇṭhitam cuṇṭhite cuṇṭhitāni
Instrumentalcuṇṭhitena cuṇṭhitābhyām cuṇṭhitaiḥ
Dativecuṇṭhitāya cuṇṭhitābhyām cuṇṭhitebhyaḥ
Ablativecuṇṭhitāt cuṇṭhitābhyām cuṇṭhitebhyaḥ
Genitivecuṇṭhitasya cuṇṭhitayoḥ cuṇṭhitānām
Locativecuṇṭhite cuṇṭhitayoḥ cuṇṭhiteṣu

Compound cuṇṭhita -

Adverb -cuṇṭhitam -cuṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria