Declension table of ?cuṇṭhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhitaḥ | cuṇṭhitau | cuṇṭhitāḥ |
Vocative | cuṇṭhita | cuṇṭhitau | cuṇṭhitāḥ |
Accusative | cuṇṭhitam | cuṇṭhitau | cuṇṭhitān |
Instrumental | cuṇṭhitena | cuṇṭhitābhyām | cuṇṭhitaiḥ cuṇṭhitebhiḥ |
Dative | cuṇṭhitāya | cuṇṭhitābhyām | cuṇṭhitebhyaḥ |
Ablative | cuṇṭhitāt | cuṇṭhitābhyām | cuṇṭhitebhyaḥ |
Genitive | cuṇṭhitasya | cuṇṭhitayoḥ | cuṇṭhitānām |
Locative | cuṇṭhite | cuṇṭhitayoḥ | cuṇṭhiteṣu |