Declension table of ?cuṇṭhayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhayitavyā | cuṇṭhayitavye | cuṇṭhayitavyāḥ |
Vocative | cuṇṭhayitavye | cuṇṭhayitavye | cuṇṭhayitavyāḥ |
Accusative | cuṇṭhayitavyām | cuṇṭhayitavye | cuṇṭhayitavyāḥ |
Instrumental | cuṇṭhayitavyayā | cuṇṭhayitavyābhyām | cuṇṭhayitavyābhiḥ |
Dative | cuṇṭhayitavyāyai | cuṇṭhayitavyābhyām | cuṇṭhayitavyābhyaḥ |
Ablative | cuṇṭhayitavyāyāḥ | cuṇṭhayitavyābhyām | cuṇṭhayitavyābhyaḥ |
Genitive | cuṇṭhayitavyāyāḥ | cuṇṭhayitavyayoḥ | cuṇṭhayitavyānām |
Locative | cuṇṭhayitavyāyām | cuṇṭhayitavyayoḥ | cuṇṭhayitavyāsu |