Declension table of ?cuṇṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativecuṇṭhayitavyā cuṇṭhayitavye cuṇṭhayitavyāḥ
Vocativecuṇṭhayitavye cuṇṭhayitavye cuṇṭhayitavyāḥ
Accusativecuṇṭhayitavyām cuṇṭhayitavye cuṇṭhayitavyāḥ
Instrumentalcuṇṭhayitavyayā cuṇṭhayitavyābhyām cuṇṭhayitavyābhiḥ
Dativecuṇṭhayitavyāyai cuṇṭhayitavyābhyām cuṇṭhayitavyābhyaḥ
Ablativecuṇṭhayitavyāyāḥ cuṇṭhayitavyābhyām cuṇṭhayitavyābhyaḥ
Genitivecuṇṭhayitavyāyāḥ cuṇṭhayitavyayoḥ cuṇṭhayitavyānām
Locativecuṇṭhayitavyāyām cuṇṭhayitavyayoḥ cuṇṭhayitavyāsu

Adverb -cuṇṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria