Declension table of ?cuṇṭhayitavya

Deva

NeuterSingularDualPlural
Nominativecuṇṭhayitavyam cuṇṭhayitavye cuṇṭhayitavyāni
Vocativecuṇṭhayitavya cuṇṭhayitavye cuṇṭhayitavyāni
Accusativecuṇṭhayitavyam cuṇṭhayitavye cuṇṭhayitavyāni
Instrumentalcuṇṭhayitavyena cuṇṭhayitavyābhyām cuṇṭhayitavyaiḥ
Dativecuṇṭhayitavyāya cuṇṭhayitavyābhyām cuṇṭhayitavyebhyaḥ
Ablativecuṇṭhayitavyāt cuṇṭhayitavyābhyām cuṇṭhayitavyebhyaḥ
Genitivecuṇṭhayitavyasya cuṇṭhayitavyayoḥ cuṇṭhayitavyānām
Locativecuṇṭhayitavye cuṇṭhayitavyayoḥ cuṇṭhayitavyeṣu

Compound cuṇṭhayitavya -

Adverb -cuṇṭhayitavyam -cuṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria