Declension table of ?cuṇṭhayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhayitavyaḥ | cuṇṭhayitavyau | cuṇṭhayitavyāḥ |
Vocative | cuṇṭhayitavya | cuṇṭhayitavyau | cuṇṭhayitavyāḥ |
Accusative | cuṇṭhayitavyam | cuṇṭhayitavyau | cuṇṭhayitavyān |
Instrumental | cuṇṭhayitavyena | cuṇṭhayitavyābhyām | cuṇṭhayitavyaiḥ cuṇṭhayitavyebhiḥ |
Dative | cuṇṭhayitavyāya | cuṇṭhayitavyābhyām | cuṇṭhayitavyebhyaḥ |
Ablative | cuṇṭhayitavyāt | cuṇṭhayitavyābhyām | cuṇṭhayitavyebhyaḥ |
Genitive | cuṇṭhayitavyasya | cuṇṭhayitavyayoḥ | cuṇṭhayitavyānām |
Locative | cuṇṭhayitavye | cuṇṭhayitavyayoḥ | cuṇṭhayitavyeṣu |