Declension table of ?cuṇṭhayitavya

Deva

MasculineSingularDualPlural
Nominativecuṇṭhayitavyaḥ cuṇṭhayitavyau cuṇṭhayitavyāḥ
Vocativecuṇṭhayitavya cuṇṭhayitavyau cuṇṭhayitavyāḥ
Accusativecuṇṭhayitavyam cuṇṭhayitavyau cuṇṭhayitavyān
Instrumentalcuṇṭhayitavyena cuṇṭhayitavyābhyām cuṇṭhayitavyaiḥ cuṇṭhayitavyebhiḥ
Dativecuṇṭhayitavyāya cuṇṭhayitavyābhyām cuṇṭhayitavyebhyaḥ
Ablativecuṇṭhayitavyāt cuṇṭhayitavyābhyām cuṇṭhayitavyebhyaḥ
Genitivecuṇṭhayitavyasya cuṇṭhayitavyayoḥ cuṇṭhayitavyānām
Locativecuṇṭhayitavye cuṇṭhayitavyayoḥ cuṇṭhayitavyeṣu

Compound cuṇṭhayitavya -

Adverb -cuṇṭhayitavyam -cuṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria