Declension table of ?cuṇṭhayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhayiṣyat | cuṇṭhayiṣyantī cuṇṭhayiṣyatī | cuṇṭhayiṣyanti |
Vocative | cuṇṭhayiṣyat | cuṇṭhayiṣyantī cuṇṭhayiṣyatī | cuṇṭhayiṣyanti |
Accusative | cuṇṭhayiṣyat | cuṇṭhayiṣyantī cuṇṭhayiṣyatī | cuṇṭhayiṣyanti |
Instrumental | cuṇṭhayiṣyatā | cuṇṭhayiṣyadbhyām | cuṇṭhayiṣyadbhiḥ |
Dative | cuṇṭhayiṣyate | cuṇṭhayiṣyadbhyām | cuṇṭhayiṣyadbhyaḥ |
Ablative | cuṇṭhayiṣyataḥ | cuṇṭhayiṣyadbhyām | cuṇṭhayiṣyadbhyaḥ |
Genitive | cuṇṭhayiṣyataḥ | cuṇṭhayiṣyatoḥ | cuṇṭhayiṣyatām |
Locative | cuṇṭhayiṣyati | cuṇṭhayiṣyatoḥ | cuṇṭhayiṣyatsu |