Declension table of ?cuṇṭhayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhayiṣyan | cuṇṭhayiṣyantau | cuṇṭhayiṣyantaḥ |
Vocative | cuṇṭhayiṣyan | cuṇṭhayiṣyantau | cuṇṭhayiṣyantaḥ |
Accusative | cuṇṭhayiṣyantam | cuṇṭhayiṣyantau | cuṇṭhayiṣyataḥ |
Instrumental | cuṇṭhayiṣyatā | cuṇṭhayiṣyadbhyām | cuṇṭhayiṣyadbhiḥ |
Dative | cuṇṭhayiṣyate | cuṇṭhayiṣyadbhyām | cuṇṭhayiṣyadbhyaḥ |
Ablative | cuṇṭhayiṣyataḥ | cuṇṭhayiṣyadbhyām | cuṇṭhayiṣyadbhyaḥ |
Genitive | cuṇṭhayiṣyataḥ | cuṇṭhayiṣyatoḥ | cuṇṭhayiṣyatām |
Locative | cuṇṭhayiṣyati | cuṇṭhayiṣyatoḥ | cuṇṭhayiṣyatsu |