Declension table of ?cuṇṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativecuṇṭhayiṣyan cuṇṭhayiṣyantau cuṇṭhayiṣyantaḥ
Vocativecuṇṭhayiṣyan cuṇṭhayiṣyantau cuṇṭhayiṣyantaḥ
Accusativecuṇṭhayiṣyantam cuṇṭhayiṣyantau cuṇṭhayiṣyataḥ
Instrumentalcuṇṭhayiṣyatā cuṇṭhayiṣyadbhyām cuṇṭhayiṣyadbhiḥ
Dativecuṇṭhayiṣyate cuṇṭhayiṣyadbhyām cuṇṭhayiṣyadbhyaḥ
Ablativecuṇṭhayiṣyataḥ cuṇṭhayiṣyadbhyām cuṇṭhayiṣyadbhyaḥ
Genitivecuṇṭhayiṣyataḥ cuṇṭhayiṣyatoḥ cuṇṭhayiṣyatām
Locativecuṇṭhayiṣyati cuṇṭhayiṣyatoḥ cuṇṭhayiṣyatsu

Compound cuṇṭhayiṣyat -

Adverb -cuṇṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria