Declension table of ?cuṇṭhayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhayiṣyamāṇā | cuṇṭhayiṣyamāṇe | cuṇṭhayiṣyamāṇāḥ |
Vocative | cuṇṭhayiṣyamāṇe | cuṇṭhayiṣyamāṇe | cuṇṭhayiṣyamāṇāḥ |
Accusative | cuṇṭhayiṣyamāṇām | cuṇṭhayiṣyamāṇe | cuṇṭhayiṣyamāṇāḥ |
Instrumental | cuṇṭhayiṣyamāṇayā | cuṇṭhayiṣyamāṇābhyām | cuṇṭhayiṣyamāṇābhiḥ |
Dative | cuṇṭhayiṣyamāṇāyai | cuṇṭhayiṣyamāṇābhyām | cuṇṭhayiṣyamāṇābhyaḥ |
Ablative | cuṇṭhayiṣyamāṇāyāḥ | cuṇṭhayiṣyamāṇābhyām | cuṇṭhayiṣyamāṇābhyaḥ |
Genitive | cuṇṭhayiṣyamāṇāyāḥ | cuṇṭhayiṣyamāṇayoḥ | cuṇṭhayiṣyamāṇānām |
Locative | cuṇṭhayiṣyamāṇāyām | cuṇṭhayiṣyamāṇayoḥ | cuṇṭhayiṣyamāṇāsu |