सुबन्तावली ?चुण्ठयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचुण्ठयिष्यमाणः चुण्ठयिष्यमाणौ चुण्ठयिष्यमाणाः
सम्बोधनम्चुण्ठयिष्यमाण चुण्ठयिष्यमाणौ चुण्ठयिष्यमाणाः
द्वितीयाचुण्ठयिष्यमाणम् चुण्ठयिष्यमाणौ चुण्ठयिष्यमाणान्
तृतीयाचुण्ठयिष्यमाणेन चुण्ठयिष्यमाणाभ्याम् चुण्ठयिष्यमाणैः चुण्ठयिष्यमाणेभिः
चतुर्थीचुण्ठयिष्यमाणाय चुण्ठयिष्यमाणाभ्याम् चुण्ठयिष्यमाणेभ्यः
पञ्चमीचुण्ठयिष्यमाणात् चुण्ठयिष्यमाणाभ्याम् चुण्ठयिष्यमाणेभ्यः
षष्ठीचुण्ठयिष्यमाणस्य चुण्ठयिष्यमाणयोः चुण्ठयिष्यमाणानाम्
सप्तमीचुण्ठयिष्यमाणे चुण्ठयिष्यमाणयोः चुण्ठयिष्यमाणेषु

समास चुण्ठयिष्यमाण

अव्यय ॰चुण्ठयिष्यमाणम् ॰चुण्ठयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria