Declension table of ?cuṇṭhayat

Deva

NeuterSingularDualPlural
Nominativecuṇṭhayat cuṇṭhayantī cuṇṭhayatī cuṇṭhayanti
Vocativecuṇṭhayat cuṇṭhayantī cuṇṭhayatī cuṇṭhayanti
Accusativecuṇṭhayat cuṇṭhayantī cuṇṭhayatī cuṇṭhayanti
Instrumentalcuṇṭhayatā cuṇṭhayadbhyām cuṇṭhayadbhiḥ
Dativecuṇṭhayate cuṇṭhayadbhyām cuṇṭhayadbhyaḥ
Ablativecuṇṭhayataḥ cuṇṭhayadbhyām cuṇṭhayadbhyaḥ
Genitivecuṇṭhayataḥ cuṇṭhayatoḥ cuṇṭhayatām
Locativecuṇṭhayati cuṇṭhayatoḥ cuṇṭhayatsu

Adverb -cuṇṭhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria