Declension table of ?cuṇṭhayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhayan | cuṇṭhayantau | cuṇṭhayantaḥ |
Vocative | cuṇṭhayan | cuṇṭhayantau | cuṇṭhayantaḥ |
Accusative | cuṇṭhayantam | cuṇṭhayantau | cuṇṭhayataḥ |
Instrumental | cuṇṭhayatā | cuṇṭhayadbhyām | cuṇṭhayadbhiḥ |
Dative | cuṇṭhayate | cuṇṭhayadbhyām | cuṇṭhayadbhyaḥ |
Ablative | cuṇṭhayataḥ | cuṇṭhayadbhyām | cuṇṭhayadbhyaḥ |
Genitive | cuṇṭhayataḥ | cuṇṭhayatoḥ | cuṇṭhayatām |
Locative | cuṇṭhayati | cuṇṭhayatoḥ | cuṇṭhayatsu |