Declension table of ?cuṇṭhayat

Deva

MasculineSingularDualPlural
Nominativecuṇṭhayan cuṇṭhayantau cuṇṭhayantaḥ
Vocativecuṇṭhayan cuṇṭhayantau cuṇṭhayantaḥ
Accusativecuṇṭhayantam cuṇṭhayantau cuṇṭhayataḥ
Instrumentalcuṇṭhayatā cuṇṭhayadbhyām cuṇṭhayadbhiḥ
Dativecuṇṭhayate cuṇṭhayadbhyām cuṇṭhayadbhyaḥ
Ablativecuṇṭhayataḥ cuṇṭhayadbhyām cuṇṭhayadbhyaḥ
Genitivecuṇṭhayataḥ cuṇṭhayatoḥ cuṇṭhayatām
Locativecuṇṭhayati cuṇṭhayatoḥ cuṇṭhayatsu

Compound cuṇṭhayat -

Adverb -cuṇṭhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria