Declension table of ?cuṇṭhayamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhayamānā | cuṇṭhayamāne | cuṇṭhayamānāḥ |
Vocative | cuṇṭhayamāne | cuṇṭhayamāne | cuṇṭhayamānāḥ |
Accusative | cuṇṭhayamānām | cuṇṭhayamāne | cuṇṭhayamānāḥ |
Instrumental | cuṇṭhayamānayā | cuṇṭhayamānābhyām | cuṇṭhayamānābhiḥ |
Dative | cuṇṭhayamānāyai | cuṇṭhayamānābhyām | cuṇṭhayamānābhyaḥ |
Ablative | cuṇṭhayamānāyāḥ | cuṇṭhayamānābhyām | cuṇṭhayamānābhyaḥ |
Genitive | cuṇṭhayamānāyāḥ | cuṇṭhayamānayoḥ | cuṇṭhayamānānām |
Locative | cuṇṭhayamānāyām | cuṇṭhayamānayoḥ | cuṇṭhayamānāsu |