Declension table of ?cuṇṭhayamānā

Deva

FeminineSingularDualPlural
Nominativecuṇṭhayamānā cuṇṭhayamāne cuṇṭhayamānāḥ
Vocativecuṇṭhayamāne cuṇṭhayamāne cuṇṭhayamānāḥ
Accusativecuṇṭhayamānām cuṇṭhayamāne cuṇṭhayamānāḥ
Instrumentalcuṇṭhayamānayā cuṇṭhayamānābhyām cuṇṭhayamānābhiḥ
Dativecuṇṭhayamānāyai cuṇṭhayamānābhyām cuṇṭhayamānābhyaḥ
Ablativecuṇṭhayamānāyāḥ cuṇṭhayamānābhyām cuṇṭhayamānābhyaḥ
Genitivecuṇṭhayamānāyāḥ cuṇṭhayamānayoḥ cuṇṭhayamānānām
Locativecuṇṭhayamānāyām cuṇṭhayamānayoḥ cuṇṭhayamānāsu

Adverb -cuṇṭhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria