Declension table of ?cuṇṭhayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhayamānam | cuṇṭhayamāne | cuṇṭhayamānāni |
Vocative | cuṇṭhayamāna | cuṇṭhayamāne | cuṇṭhayamānāni |
Accusative | cuṇṭhayamānam | cuṇṭhayamāne | cuṇṭhayamānāni |
Instrumental | cuṇṭhayamānena | cuṇṭhayamānābhyām | cuṇṭhayamānaiḥ |
Dative | cuṇṭhayamānāya | cuṇṭhayamānābhyām | cuṇṭhayamānebhyaḥ |
Ablative | cuṇṭhayamānāt | cuṇṭhayamānābhyām | cuṇṭhayamānebhyaḥ |
Genitive | cuṇṭhayamānasya | cuṇṭhayamānayoḥ | cuṇṭhayamānānām |
Locative | cuṇṭhayamāne | cuṇṭhayamānayoḥ | cuṇṭhayamāneṣu |