Declension table of ?cuṇṭhayamāna

Deva

NeuterSingularDualPlural
Nominativecuṇṭhayamānam cuṇṭhayamāne cuṇṭhayamānāni
Vocativecuṇṭhayamāna cuṇṭhayamāne cuṇṭhayamānāni
Accusativecuṇṭhayamānam cuṇṭhayamāne cuṇṭhayamānāni
Instrumentalcuṇṭhayamānena cuṇṭhayamānābhyām cuṇṭhayamānaiḥ
Dativecuṇṭhayamānāya cuṇṭhayamānābhyām cuṇṭhayamānebhyaḥ
Ablativecuṇṭhayamānāt cuṇṭhayamānābhyām cuṇṭhayamānebhyaḥ
Genitivecuṇṭhayamānasya cuṇṭhayamānayoḥ cuṇṭhayamānānām
Locativecuṇṭhayamāne cuṇṭhayamānayoḥ cuṇṭhayamāneṣu

Compound cuṇṭhayamāna -

Adverb -cuṇṭhayamānam -cuṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria