Declension table of ?cuṇṭhayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhayamānaḥ | cuṇṭhayamānau | cuṇṭhayamānāḥ |
Vocative | cuṇṭhayamāna | cuṇṭhayamānau | cuṇṭhayamānāḥ |
Accusative | cuṇṭhayamānam | cuṇṭhayamānau | cuṇṭhayamānān |
Instrumental | cuṇṭhayamānena | cuṇṭhayamānābhyām | cuṇṭhayamānaiḥ cuṇṭhayamānebhiḥ |
Dative | cuṇṭhayamānāya | cuṇṭhayamānābhyām | cuṇṭhayamānebhyaḥ |
Ablative | cuṇṭhayamānāt | cuṇṭhayamānābhyām | cuṇṭhayamānebhyaḥ |
Genitive | cuṇṭhayamānasya | cuṇṭhayamānayoḥ | cuṇṭhayamānānām |
Locative | cuṇṭhayamāne | cuṇṭhayamānayoḥ | cuṇṭhayamāneṣu |