Declension table of ?cuṇṭhayamāna

Deva

MasculineSingularDualPlural
Nominativecuṇṭhayamānaḥ cuṇṭhayamānau cuṇṭhayamānāḥ
Vocativecuṇṭhayamāna cuṇṭhayamānau cuṇṭhayamānāḥ
Accusativecuṇṭhayamānam cuṇṭhayamānau cuṇṭhayamānān
Instrumentalcuṇṭhayamānena cuṇṭhayamānābhyām cuṇṭhayamānaiḥ cuṇṭhayamānebhiḥ
Dativecuṇṭhayamānāya cuṇṭhayamānābhyām cuṇṭhayamānebhyaḥ
Ablativecuṇṭhayamānāt cuṇṭhayamānābhyām cuṇṭhayamānebhyaḥ
Genitivecuṇṭhayamānasya cuṇṭhayamānayoḥ cuṇṭhayamānānām
Locativecuṇṭhayamāne cuṇṭhayamānayoḥ cuṇṭhayamāneṣu

Compound cuṇṭhayamāna -

Adverb -cuṇṭhayamānam -cuṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria