Declension table of ?cuṇṭhanīya

Deva

NeuterSingularDualPlural
Nominativecuṇṭhanīyam cuṇṭhanīye cuṇṭhanīyāni
Vocativecuṇṭhanīya cuṇṭhanīye cuṇṭhanīyāni
Accusativecuṇṭhanīyam cuṇṭhanīye cuṇṭhanīyāni
Instrumentalcuṇṭhanīyena cuṇṭhanīyābhyām cuṇṭhanīyaiḥ
Dativecuṇṭhanīyāya cuṇṭhanīyābhyām cuṇṭhanīyebhyaḥ
Ablativecuṇṭhanīyāt cuṇṭhanīyābhyām cuṇṭhanīyebhyaḥ
Genitivecuṇṭhanīyasya cuṇṭhanīyayoḥ cuṇṭhanīyānām
Locativecuṇṭhanīye cuṇṭhanīyayoḥ cuṇṭhanīyeṣu

Compound cuṇṭhanīya -

Adverb -cuṇṭhanīyam -cuṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria