Declension table of ?cuṇṭhanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭhanīyaḥ | cuṇṭhanīyau | cuṇṭhanīyāḥ |
Vocative | cuṇṭhanīya | cuṇṭhanīyau | cuṇṭhanīyāḥ |
Accusative | cuṇṭhanīyam | cuṇṭhanīyau | cuṇṭhanīyān |
Instrumental | cuṇṭhanīyena | cuṇṭhanīyābhyām | cuṇṭhanīyaiḥ cuṇṭhanīyebhiḥ |
Dative | cuṇṭhanīyāya | cuṇṭhanīyābhyām | cuṇṭhanīyebhyaḥ |
Ablative | cuṇṭhanīyāt | cuṇṭhanīyābhyām | cuṇṭhanīyebhyaḥ |
Genitive | cuṇṭhanīyasya | cuṇṭhanīyayoḥ | cuṇṭhanīyānām |
Locative | cuṇṭhanīye | cuṇṭhanīyayoḥ | cuṇṭhanīyeṣu |