Declension table of ?cuṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativecuṇṭhanīyaḥ cuṇṭhanīyau cuṇṭhanīyāḥ
Vocativecuṇṭhanīya cuṇṭhanīyau cuṇṭhanīyāḥ
Accusativecuṇṭhanīyam cuṇṭhanīyau cuṇṭhanīyān
Instrumentalcuṇṭhanīyena cuṇṭhanīyābhyām cuṇṭhanīyaiḥ cuṇṭhanīyebhiḥ
Dativecuṇṭhanīyāya cuṇṭhanīyābhyām cuṇṭhanīyebhyaḥ
Ablativecuṇṭhanīyāt cuṇṭhanīyābhyām cuṇṭhanīyebhyaḥ
Genitivecuṇṭhanīyasya cuṇṭhanīyayoḥ cuṇṭhanīyānām
Locativecuṇṭhanīye cuṇṭhanīyayoḥ cuṇṭhanīyeṣu

Compound cuṇṭhanīya -

Adverb -cuṇṭhanīyam -cuṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria