Declension table of ?cuṇṭayitavyā

Deva

FeminineSingularDualPlural
Nominativecuṇṭayitavyā cuṇṭayitavye cuṇṭayitavyāḥ
Vocativecuṇṭayitavye cuṇṭayitavye cuṇṭayitavyāḥ
Accusativecuṇṭayitavyām cuṇṭayitavye cuṇṭayitavyāḥ
Instrumentalcuṇṭayitavyayā cuṇṭayitavyābhyām cuṇṭayitavyābhiḥ
Dativecuṇṭayitavyāyai cuṇṭayitavyābhyām cuṇṭayitavyābhyaḥ
Ablativecuṇṭayitavyāyāḥ cuṇṭayitavyābhyām cuṇṭayitavyābhyaḥ
Genitivecuṇṭayitavyāyāḥ cuṇṭayitavyayoḥ cuṇṭayitavyānām
Locativecuṇṭayitavyāyām cuṇṭayitavyayoḥ cuṇṭayitavyāsu

Adverb -cuṇṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria