Declension table of ?cuṇṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativecuṇṭayiṣyat cuṇṭayiṣyantī cuṇṭayiṣyatī cuṇṭayiṣyanti
Vocativecuṇṭayiṣyat cuṇṭayiṣyantī cuṇṭayiṣyatī cuṇṭayiṣyanti
Accusativecuṇṭayiṣyat cuṇṭayiṣyantī cuṇṭayiṣyatī cuṇṭayiṣyanti
Instrumentalcuṇṭayiṣyatā cuṇṭayiṣyadbhyām cuṇṭayiṣyadbhiḥ
Dativecuṇṭayiṣyate cuṇṭayiṣyadbhyām cuṇṭayiṣyadbhyaḥ
Ablativecuṇṭayiṣyataḥ cuṇṭayiṣyadbhyām cuṇṭayiṣyadbhyaḥ
Genitivecuṇṭayiṣyataḥ cuṇṭayiṣyatoḥ cuṇṭayiṣyatām
Locativecuṇṭayiṣyati cuṇṭayiṣyatoḥ cuṇṭayiṣyatsu

Adverb -cuṇṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria