Declension table of ?cuṇṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativecuṇṭayiṣyan cuṇṭayiṣyantau cuṇṭayiṣyantaḥ
Vocativecuṇṭayiṣyan cuṇṭayiṣyantau cuṇṭayiṣyantaḥ
Accusativecuṇṭayiṣyantam cuṇṭayiṣyantau cuṇṭayiṣyataḥ
Instrumentalcuṇṭayiṣyatā cuṇṭayiṣyadbhyām cuṇṭayiṣyadbhiḥ
Dativecuṇṭayiṣyate cuṇṭayiṣyadbhyām cuṇṭayiṣyadbhyaḥ
Ablativecuṇṭayiṣyataḥ cuṇṭayiṣyadbhyām cuṇṭayiṣyadbhyaḥ
Genitivecuṇṭayiṣyataḥ cuṇṭayiṣyatoḥ cuṇṭayiṣyatām
Locativecuṇṭayiṣyati cuṇṭayiṣyatoḥ cuṇṭayiṣyatsu

Compound cuṇṭayiṣyat -

Adverb -cuṇṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria