Declension table of ?cuṇṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecuṇṭayiṣyamāṇā cuṇṭayiṣyamāṇe cuṇṭayiṣyamāṇāḥ
Vocativecuṇṭayiṣyamāṇe cuṇṭayiṣyamāṇe cuṇṭayiṣyamāṇāḥ
Accusativecuṇṭayiṣyamāṇām cuṇṭayiṣyamāṇe cuṇṭayiṣyamāṇāḥ
Instrumentalcuṇṭayiṣyamāṇayā cuṇṭayiṣyamāṇābhyām cuṇṭayiṣyamāṇābhiḥ
Dativecuṇṭayiṣyamāṇāyai cuṇṭayiṣyamāṇābhyām cuṇṭayiṣyamāṇābhyaḥ
Ablativecuṇṭayiṣyamāṇāyāḥ cuṇṭayiṣyamāṇābhyām cuṇṭayiṣyamāṇābhyaḥ
Genitivecuṇṭayiṣyamāṇāyāḥ cuṇṭayiṣyamāṇayoḥ cuṇṭayiṣyamāṇānām
Locativecuṇṭayiṣyamāṇāyām cuṇṭayiṣyamāṇayoḥ cuṇṭayiṣyamāṇāsu

Adverb -cuṇṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria