Declension table of ?cuṇṭayat

Deva

MasculineSingularDualPlural
Nominativecuṇṭayan cuṇṭayantau cuṇṭayantaḥ
Vocativecuṇṭayan cuṇṭayantau cuṇṭayantaḥ
Accusativecuṇṭayantam cuṇṭayantau cuṇṭayataḥ
Instrumentalcuṇṭayatā cuṇṭayadbhyām cuṇṭayadbhiḥ
Dativecuṇṭayate cuṇṭayadbhyām cuṇṭayadbhyaḥ
Ablativecuṇṭayataḥ cuṇṭayadbhyām cuṇṭayadbhyaḥ
Genitivecuṇṭayataḥ cuṇṭayatoḥ cuṇṭayatām
Locativecuṇṭayati cuṇṭayatoḥ cuṇṭayatsu

Compound cuṇṭayat -

Adverb -cuṇṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria