Declension table of ?cuṇṭayantī

Deva

FeminineSingularDualPlural
Nominativecuṇṭayantī cuṇṭayantyau cuṇṭayantyaḥ
Vocativecuṇṭayanti cuṇṭayantyau cuṇṭayantyaḥ
Accusativecuṇṭayantīm cuṇṭayantyau cuṇṭayantīḥ
Instrumentalcuṇṭayantyā cuṇṭayantībhyām cuṇṭayantībhiḥ
Dativecuṇṭayantyai cuṇṭayantībhyām cuṇṭayantībhyaḥ
Ablativecuṇṭayantyāḥ cuṇṭayantībhyām cuṇṭayantībhyaḥ
Genitivecuṇṭayantyāḥ cuṇṭayantyoḥ cuṇṭayantīnām
Locativecuṇṭayantyām cuṇṭayantyoḥ cuṇṭayantīṣu

Compound cuṇṭayanti - cuṇṭayantī -

Adverb -cuṇṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria