Declension table of ?cuṇṭayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭayantī | cuṇṭayantyau | cuṇṭayantyaḥ |
Vocative | cuṇṭayanti | cuṇṭayantyau | cuṇṭayantyaḥ |
Accusative | cuṇṭayantīm | cuṇṭayantyau | cuṇṭayantīḥ |
Instrumental | cuṇṭayantyā | cuṇṭayantībhyām | cuṇṭayantībhiḥ |
Dative | cuṇṭayantyai | cuṇṭayantībhyām | cuṇṭayantībhyaḥ |
Ablative | cuṇṭayantyāḥ | cuṇṭayantībhyām | cuṇṭayantībhyaḥ |
Genitive | cuṇṭayantyāḥ | cuṇṭayantyoḥ | cuṇṭayantīnām |
Locative | cuṇṭayantyām | cuṇṭayantyoḥ | cuṇṭayantīṣu |