Declension table of ?cuṇṭayamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭayamānā | cuṇṭayamāne | cuṇṭayamānāḥ |
Vocative | cuṇṭayamāne | cuṇṭayamāne | cuṇṭayamānāḥ |
Accusative | cuṇṭayamānām | cuṇṭayamāne | cuṇṭayamānāḥ |
Instrumental | cuṇṭayamānayā | cuṇṭayamānābhyām | cuṇṭayamānābhiḥ |
Dative | cuṇṭayamānāyai | cuṇṭayamānābhyām | cuṇṭayamānābhyaḥ |
Ablative | cuṇṭayamānāyāḥ | cuṇṭayamānābhyām | cuṇṭayamānābhyaḥ |
Genitive | cuṇṭayamānāyāḥ | cuṇṭayamānayoḥ | cuṇṭayamānānām |
Locative | cuṇṭayamānāyām | cuṇṭayamānayoḥ | cuṇṭayamānāsu |