Declension table of ?cuṇṭayamānā

Deva

FeminineSingularDualPlural
Nominativecuṇṭayamānā cuṇṭayamāne cuṇṭayamānāḥ
Vocativecuṇṭayamāne cuṇṭayamāne cuṇṭayamānāḥ
Accusativecuṇṭayamānām cuṇṭayamāne cuṇṭayamānāḥ
Instrumentalcuṇṭayamānayā cuṇṭayamānābhyām cuṇṭayamānābhiḥ
Dativecuṇṭayamānāyai cuṇṭayamānābhyām cuṇṭayamānābhyaḥ
Ablativecuṇṭayamānāyāḥ cuṇṭayamānābhyām cuṇṭayamānābhyaḥ
Genitivecuṇṭayamānāyāḥ cuṇṭayamānayoḥ cuṇṭayamānānām
Locativecuṇṭayamānāyām cuṇṭayamānayoḥ cuṇṭayamānāsu

Adverb -cuṇṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria